yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?
मार्क 9:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভূতোযং তং নাশযিতুং বহুৱাৰান্ ৱহ্নৌ জলে চ ন্যক্ষিপৎ কিন্তু যদি ভৱান কিমপি কৰ্ত্তাং শক্নোতি তৰ্হি দযাং কৃৎৱাস্মান্ উপকৰোতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভূতোযং তং নাশযিতুং বহুৱারান্ ৱহ্নৌ জলে চ ন্যক্ষিপৎ কিন্তু যদি ভৱান কিমপি কর্ত্তাং শক্নোতি তর্হি দযাং কৃৎৱাস্মান্ উপকরোতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘူတောယံ တံ နာၑယိတုံ ဗဟုဝါရာန် ဝဟ္နော် ဇလေ စ နျက္ၐိပတ် ကိန္တု ယဒိ ဘဝါန ကိမပိ ကရ္တ္တာံ ၑက္နောတိ တရှိ ဒယာံ ကၖတွာသ္မာန် ဥပကရောတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભૂતોયં તં નાશયિતું બહુવારાન્ વહ્નૌ જલે ચ ન્યક્ષિપત્ કિન્તુ યદિ ભવાન કિમપિ કર્ત્તાં શક્નોતિ તર્હિ દયાં કૃત્વાસ્માન્ ઉપકરોતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhUtoyaM taM nAzayituM bahuvArAn vahnau jale ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknoti tarhi dayAM kRtvAsmAn upakarotu| |
yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?
hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|
tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza, tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|
EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|
tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|
kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhanjca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jnjApaya|
tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt|
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;