Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza, tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদানীং যীশুস্তৌ প্ৰতি প্ৰমন্নঃ সন্ তযো ৰ্নেত্ৰাণি পস্পৰ্শ, তেনৈৱ তৌ সুৱীক্ষাঞ্চক্ৰাতে তৎপশ্চাৎ জগ্মুতুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদানীং যীশুস্তৌ প্রতি প্রমন্নঃ সন্ তযো র্নেত্রাণি পস্পর্শ, তেনৈৱ তৌ সুৱীক্ষাঞ্চক্রাতে তৎপশ্চাৎ জগ্মুতুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါနီံ ယီၑုသ္တော် ပြတိ ပြမန္နး သန် တယော ရ္နေတြာဏိ ပသ္ပရ္ၑ, တေနဲဝ တော် သုဝီက္ၐာဉ္စကြာတေ တတ္ပၑ္စာတ် ဇဂ္မုတုၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તદાનીં યીશુસ્તૌ પ્રતિ પ્રમન્નઃ સન્ તયો ર્નેત્રાણિ પસ્પર્શ, તેનૈવ તૌ સુવીક્ષાઞ્ચક્રાતે તત્પશ્ચાત્ જગ્મુતુશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 tadAnIM yIzustau prati pramannaH san tayo rnetrANi pasparza, tenaiva tau suvIkSAJcakrAte tatpazcAt jagmutuzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:34
20 अन्तरसन्दर्भाः  

tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|


tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|


tadA tAvuktavantau, prabhO nEtrANi nau prasannAni bhavEyuH|


anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,


tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE|


tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOH pratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayO rnEtrANi prasannAnyabhavan,


anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat,


tatO yIzu rlOkAraNyAt taM nirjanamAnIya tasya karNayOggulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|


tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|


adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्