Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 5:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhanjca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jnjApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্তু স তমননুমত্য কথিতৱান্ ৎৱং নিজাত্মীযানাং সমীপং গৃহঞ্চ গচ্ছ প্ৰভুস্ত্ৱযি কৃপাং কৃৎৱা যানি কৰ্ম্মাণি কৃতৱান্ তানি তান্ জ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্তু স তমননুমত্য কথিতৱান্ ৎৱং নিজাত্মীযানাং সমীপং গৃহঞ্চ গচ্ছ প্রভুস্ত্ৱযি কৃপাং কৃৎৱা যানি কর্ম্মাণি কৃতৱান্ তানি তান্ জ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တု သ တမနနုမတျ ကထိတဝါန် တွံ နိဇာတ္မီယာနာံ သမီပံ ဂၖဟဉ္စ ဂစ္ဆ ပြဘုသ္တွယိ ကၖပါံ ကၖတွာ ယာနိ ကရ္မ္မာဏိ ကၖတဝါန် တာနိ တာန် ဇ္ဉာပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 કિન્તુ સ તમનનુમત્ય કથિતવાન્ ત્વં નિજાત્મીયાનાં સમીપં ગૃહઞ્ચ ગચ્છ પ્રભુસ્ત્વયિ કૃપાં કૃત્વા યાનિ કર્મ્માણિ કૃતવાન્ તાનિ તાન્ જ્ઞાપય|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhaJca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jJApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:19
12 अन्तरसन्दर्भाः  

ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmma dikApalidEzE pracArayituM prArabdhavAn tataH sarvvE lOkA AzcaryyaM mEnirE|


kintu tadartham IzvaraH kIdRgmahAkarmma kRtavAn iti nivEzanaM gatvA vijnjApaya, yIzuH kathAmEtAM kathayitvA taM visasarja| tataH sa vrajitvA yIzustadarthaM yanmahAkarmma cakAra tat purasya sarvvatra prakAzayituM prArEbhE|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्