hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
मार्क 7:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স উত্থায তৎস্থানাৎ সোৰসীদোন্পুৰপ্ৰদেশং জগাম তত্ৰ কিমপি নিৱেশনং প্ৰৱিশ্য সৰ্ৱ্ৱৈৰজ্ঞাতঃ স্থাতুং মতিঞ্চক্ৰে কিন্তু গুপ্তঃ স্থাতুং ন শশাক| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স উত্থায তৎস্থানাৎ সোরসীদোন্পুরপ্রদেশং জগাম তত্র কিমপি নিৱেশনং প্রৱিশ্য সর্ৱ্ৱৈরজ্ঞাতঃ স্থাতুং মতিঞ্চক্রে কিন্তু গুপ্তঃ স্থাতুং ন শশাক| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ ဥတ္ထာယ တတ္သ္ထာနာတ် သောရသီဒေါန္ပုရပြဒေၑံ ဇဂါမ တတြ ကိမပိ နိဝေၑနံ ပြဝိၑျ သရွွဲရဇ္ဉာတး သ္ထာတုံ မတိဉ္စကြေ ကိန္တု ဂုပ္တး သ္ထာတုံ န ၑၑာက၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ ઉત્થાય તત્સ્થાનાત્ સોરસીદોન્પુરપ્રદેશં જગામ તત્ર કિમપિ નિવેશનં પ્રવિશ્ય સર્વ્વૈરજ્ઞાતઃ સ્થાતું મતિઞ્ચક્રે કિન્તુ ગુપ્તઃ સ્થાતું ન શશાક| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa utthAya tatsthAnAt sorasIdonpurapradezaM jagAma tatra kimapi nivezanaM pravizya sarvvairajJAtaH sthAtuM matiJcakre kintu guptaH sthAtuM na zazAka| |
hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|
tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,
yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayOH patitvA
punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasya prAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|
tathaiva satkarmmANyapi prakAzantE tadanyathA sati pracchannAni sthAtuM na zaknuvanti|