tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
मार्क 6:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE nAvA vijanasthAnaM guptaM gagmuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते नावा विजनस्थानं गुप्तं गग्मुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে নাৱা ৱিজনস্থানং গুপ্তং গগ্মুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে নাৱা ৱিজনস্থানং গুপ্তং গগ্মুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ နာဝါ ဝိဇနသ္ထာနံ ဂုပ္တံ ဂဂ္မုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે નાવા વિજનસ્થાનં ગુપ્તં ગગ્મુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste nAvA vijanasthAnaM guptaM gagmuH| |
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
tatO lOkanivahastESAM sthAnAntarayAnaM dadarza, anEkE taM paricitya nAnApurEbhyaH padairvrajitvA javEna taiSAmagrE yIzOH samIpa upatasthuH|
atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn|
atha naukAmAruhya tasmin tESAM sannidhiM gatE vAtO nivRttaH; tasmAttE manaHsu vismitA AzcaryyaM mEnirE|