मार्क 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE ca tiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশৌ নাৱা পুনৰন্যপাৰ উত্তীৰ্ণে সিন্ধুতটে চ তিষ্ঠতি সতি তৎসমীপে বহুলোকানাং সমাগমোঽভূৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশৌ নাৱা পুনরন্যপার উত্তীর্ণে সিন্ধুতটে চ তিষ্ঠতি সতি তৎসমীপে বহুলোকানাং সমাগমোঽভূৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑော် နာဝါ ပုနရနျပါရ ဥတ္တီရ္ဏေ သိန္ဓုတဋေ စ တိၐ္ဌတိ သတိ တတ္သမီပေ ဗဟုလောကာနာံ သမာဂမော'ဘူတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશૌ નાવા પુનરન્યપાર ઉત્તીર્ણે સિન્ધુતટે ચ તિષ્ઠતિ સતિ તત્સમીપે બહુલોકાનાં સમાગમોઽભૂત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzau nAvA punaranyapAra uttIrNe sindhutaTe ca tiSThati sati tatsamIpe bahulokAnAM samAgamo'bhUt| |
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
atha yIzau parAvRtyAgatE lOkAstaM AdarENa jagRhu ryasmAttE sarvvE tamapEkSAnjcakrirE|