tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|
मार्क 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স সমুদ্ৰতটে পুনৰুপদেষ্টুং প্ৰাৰেভে, ততস্তত্ৰ বহুজনানাং সমাগমাৎ স সাগৰোপৰি নৌকামাৰুহ্য সমুপৱিষ্টঃ; সৰ্ৱ্ৱে লোকাঃ সমুদ্ৰকূলে তস্থুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স সমুদ্রতটে পুনরুপদেষ্টুং প্রারেভে, ততস্তত্র বহুজনানাং সমাগমাৎ স সাগরোপরি নৌকামারুহ্য সমুপৱিষ্টঃ; সর্ৱ্ৱে লোকাঃ সমুদ্রকূলে তস্থুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ သမုဒြတဋေ ပုနရုပဒေၐ္ဋုံ ပြာရေဘေ, တတသ္တတြ ဗဟုဇနာနာံ သမာဂမာတ် သ သာဂရောပရိ နော်ကာမာရုဟျ သမုပဝိၐ္ဋး; သရွွေ လောကား သမုဒြကူလေ တသ္ထုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ સમુદ્રતટે પુનરુપદેષ્ટું પ્રારેભે, તતસ્તત્ર બહુજનાનાં સમાગમાત્ સ સાગરોપરિ નૌકામારુહ્ય સમુપવિષ્ટઃ; સર્વ્વે લોકાઃ સમુદ્રકૂલે તસ્થુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa samudrataTe punarupadeSTuM prArebhe, tatastatra bahujanAnAM samAgamAt sa sAgaropari naukAmAruhya samupaviSTaH; sarvve lokAH samudrakUle tasthuH| |
tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE ca tiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt|