hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
मार्क 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO gAlIlyihUdA-yirUzAlam-idOm-yardannadIpArasthAnEbhyO lOkasamUhastasya pazcAd gataH; tadanyaH sOrasIdanOH samIpavAsilOkasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো গালীল্যিহূদা-যিৰূশালম্-ইদোম্-যৰ্দন্নদীপাৰস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোৰসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকৰ্ম্মণাং ৱাৰ্ত্তং শ্ৰুৎৱা তস্য সন্নিধিমাগতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো গালীল্যিহূদা-যিরূশালম্-ইদোম্-যর্দন্নদীপারস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোরসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকর্ম্মণাং ৱার্ত্তং শ্রুৎৱা তস্য সন্নিধিমাগতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဂါလီလျိဟူဒါ-ယိရူၑာလမ်-ဣဒေါမ်-ယရ္ဒန္နဒီပါရသ္ထာနေဘျော လောကသမူဟသ္တသျ ပၑ္စာဒ် ဂတး; တဒနျး သောရသီဒနေား သမီပဝါသိလောကသမူဟၑ္စ တသျ မဟာကရ္မ္မဏာံ ဝါရ္တ္တံ ၑြုတွာ တသျ သန္နိဓိမာဂတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો ગાલીલ્યિહૂદા-યિરૂશાલમ્-ઇદોમ્-યર્દન્નદીપારસ્થાનેભ્યો લોકસમૂહસ્તસ્ય પશ્ચાદ્ ગતઃ; તદન્યઃ સોરસીદનોઃ સમીપવાસિલોકસમૂહશ્ચ તસ્ય મહાકર્મ્મણાં વાર્ત્તં શ્રુત્વા તસ્ય સન્નિધિમાગતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato gAlIlyihUdA-yirUzAlam-idom-yardannadIpArasthAnebhyo lokasamUhastasya pazcAd gataH; tadanyaH sorasIdanoH samIpavAsilokasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH| |
hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|
punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasya prAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|