tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,
मार्क 16:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তাঃ কম্পিতা ৱিস্তিতাশ্চ তূৰ্ণং শ্মশানাদ্ বহিৰ্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তাঃ কম্পিতা ৱিস্তিতাশ্চ তূর্ণং শ্মশানাদ্ বহির্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တား ကမ္ပိတာ ဝိသ္တိတာၑ္စ တူရ္ဏံ ၑ္မၑာနာဒ် ဗဟိရ္ဂတွာ ပလာယန္တ ဘယာတ် ကမပိ ကိမပိ နာဝဒံၑ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાઃ કમ્પિતા વિસ્તિતાશ્ચ તૂર્ણં શ્મશાનાદ્ બહિર્ગત્વા પલાયન્ત ભયાત્ કમપિ કિમપિ નાવદંશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca| |
tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,
kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|
aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|
yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhyE kamapi mA namata ca|