tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
मार्क 14:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yasmin sthAnE pradhAnayAjakA upAdhyAyAH prAcInalOkAzca mahAyAjakEna saha sadasi sthitAstasmin sthAnE mahAyAjakasya samIpaM yIzuM ninyuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च यस्मिन् स्थाने प्रधानयाजका उपाध्यायाः प्राचीनलोकाश्च महायाजकेन सह सदसि स्थितास्तस्मिन् स्थाने महायाजकस्य समीपं यीशुं निन्युः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যস্মিন্ স্থানে প্ৰধানযাজকা উপাধ্যাযাঃ প্ৰাচীনলোকাশ্চ মহাযাজকেন সহ সদসি স্থিতাস্তস্মিন্ স্থানে মহাযাজকস্য সমীপং যীশুং নিন্যুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যস্মিন্ স্থানে প্রধানযাজকা উপাধ্যাযাঃ প্রাচীনলোকাশ্চ মহাযাজকেন সহ সদসি স্থিতাস্তস্মিন্ স্থানে মহাযাজকস্য সমীপং যীশুং নিন্যুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယသ္မိန် သ္ထာနေ ပြဓာနယာဇကာ ဥပါဓျာယား ပြာစီနလောကာၑ္စ မဟာယာဇကေန သဟ သဒသိ သ္ထိတာသ္တသ္မိန် သ္ထာနေ မဟာယာဇကသျ သမီပံ ယီၑုံ နိနျုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યસ્મિન્ સ્થાને પ્રધાનયાજકા ઉપાધ્યાયાઃ પ્રાચીનલોકાશ્ચ મહાયાજકેન સહ સદસિ સ્થિતાસ્તસ્મિન્ સ્થાને મહાયાજકસ્ય સમીપં યીશું નિન્યુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yasmin sthAne pradhAnayAjakA upAdhyAyAH prAcInalokAzca mahAyAjakena saha sadasi sthitAstasmin sthAne mahAyAjakasya samIpaM yIzuM ninyuH| |
tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|