tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
मार्क 14:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা নিস্তাৰোৎসৱকিণ্ৱহীনপূপোৎসৱযোৰাৰম্ভস্য দিনদ্ৱযে ঽৱশিষ্টে প্ৰধানযাজকা অধ্যাপকাশ্চ কেনাপি ছলেন যীশুং ধৰ্ত্তাং হন্তুঞ্চ মৃগযাঞ্চক্ৰিৰে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা নিস্তারোৎসৱকিণ্ৱহীনপূপোৎসৱযোরারম্ভস্য দিনদ্ৱযে ঽৱশিষ্টে প্রধানযাজকা অধ্যাপকাশ্চ কেনাপি ছলেন যীশুং ধর্ত্তাং হন্তুঞ্চ মৃগযাঞ্চক্রিরে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ နိသ္တာရောတ္သဝကိဏွဟီနပူပေါတ္သဝယောရာရမ္ဘသျ ဒိနဒွယေ 'ဝၑိၐ္ဋေ ပြဓာနယာဇကာ အဓျာပကာၑ္စ ကေနာပိ ဆလေန ယီၑုံ ဓရ္တ္တာံ ဟန္တုဉ္စ မၖဂယာဉ္စကြိရေ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા નિસ્તારોત્સવકિણ્વહીનપૂપોત્સવયોરારમ્ભસ્ય દિનદ્વયે ઽવશિષ્ટે પ્રધાનયાજકા અધ્યાપકાશ્ચ કેનાપિ છલેન યીશું ધર્ત્તાં હન્તુઞ્ચ મૃગયાઞ્ચક્રિરે; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA nistArotsavakiNvahInapUpotsavayorArambhasya dinadvaye 'vaziSTe pradhAnayAjakA adhyApakAzca kenApi chalena yIzuM dharttAM hantuJca mRgayAJcakrire; |
tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
tvaM yadA dadAsi tadA kapaTinO janA yathA manujEbhyaH prazaMsAM prAptuM bhajanabhavanE rAjamArgE ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, tE svakAyaM phalam alabhanta|
anantaraM kiNvazUnyapUpOtsavasya prathamE'hani nistArOtmavArthaM mESamAraNAsamayE ziSyAstaM papracchaH kutra gatvA vayaM nistArOtsavasya bhOjyamAsAdayiSyAmaH? kimicchati bhavAn?
tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti|
nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|
tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatE sati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtya sa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArO janAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taM samarpya kArAyAM sthApitavAn|