Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 6:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tvaM yadA dadAsi tadA kapaTinO janA yathA manujEbhyaH prazaMsAM prAptuM bhajanabhavanE rAjamArgE ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, tE svakAyaM phalam alabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৎৱং যদা দদাসি তদা কপটিনো জনা যথা মনুজেভ্যঃ প্ৰশংসাং প্ৰাপ্তুং ভজনভৱনে ৰাজমাৰ্গে চ তূৰীং ৱাদযন্তি, তথা মা কুৰিु, অহং তুভ্যং যথাৰ্থং কথযামি, তে স্ৱকাযং ফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৎৱং যদা দদাসি তদা কপটিনো জনা যথা মনুজেভ্যঃ প্রশংসাং প্রাপ্তুং ভজনভৱনে রাজমার্গে চ তূরীং ৱাদযন্তি, তথা মা কুরিु, অহং তুভ্যং যথার্থং কথযামি, তে স্ৱকাযং ফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တွံ ယဒါ ဒဒါသိ တဒါ ကပဋိနော ဇနာ ယထာ မနုဇေဘျး ပြၑံသာံ ပြာပ္တုံ ဘဇနဘဝနေ ရာဇမာရ္ဂေ စ တူရီံ ဝါဒယန္တိ, တထာ မာ ကုရိु, အဟံ တုဘျံ ယထာရ္ထံ ကထယာမိ, တေ သွကာယံ ဖလမ် အလဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 ત્વં યદા દદાસિ તદા કપટિનો જના યથા મનુજેભ્યઃ પ્રશંસાં પ્રાપ્તું ભજનભવને રાજમાર્ગે ચ તૂરીં વાદયન્તિ, તથા મા કુરિु, અહં તુભ્યં યથાર્થં કથયામિ, તે સ્વકાયં ફલમ્ અલભન્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tvaM yadA dadAsi tadA kapaTino janA yathA manujebhyaH prazaMsAM prAptuM bhajanabhavane rAjamArge ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, te svakAyaM phalam alabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:2
56 अन्तरसन्दर्भाः  

rE kapaTinaH sarvvE yizayiyO yuSmAnadhi bhaviSyadvacanAnyEtAni samyag uktavAn|


prAtaHkAlE ca nabhasO raktatvAt malinatvAnjca vadatha, jhanjbhzadya bhaviSyati| hE kapaTinO yadi yUyam antarIkSasya lakSma bOddhuM zaknutha, tarhi kAlasyaitasya lakSma kathaM bOddhuM na zaknutha?


tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?


kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;


bhOjanabhavana uccasthAnaM, bhajanabhavanE pradhAnamAsanaM,


tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|


aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyO rdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtE vyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|


aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaM jnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tE svakIyaphalam alabhanta|


kintu tvaM yadA dadAsi, tadA nijadakSiNakarO yat karOti, tad vAmakaraM mA jnjApaya|


aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|


hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|


lOkakRtanamaskArAn bhajanagRhE pradhAnAsanAni bhOjanakAlE pradhAnasthAnAni ca kAgkSantE;


tataH sa pratyuvAca kapaTinO yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairEtE sammanyanatE sadaiva mAM| kintu mattO viprakarSE santi tESAM manAMsi ca|


tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|


hA hA phirUzinO yUyaM bhajanagEhE prOccAsanE ApaNESu ca namaskArESu prIyadhvE|


ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;


rE rE kapaTina AkAzasya bhUmyAzca lakSaNaM bOddhuM zaknutha,


tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?


yE'dhyApakA dIrghaparicchadaM paridhAya bhramanti, haTTApaNayO rnamaskArE bhajanagEhasya prOccAsanE bhOjanagRhasya pradhAnasthAnE ca prIyantE


kintu hA hA dhanavantO yUyaM sukhaM prApnuta| hanta paritRptA yUyaM kSudhitA bhaviSyatha;


svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|


kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|


yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?


yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|


hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|


kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|


tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya


bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|


aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm|


aparaM yadyaham annadAnEna sarvvasvaM tyajEyaM dAhanAya svazarIraM samarpayEyanjca kintu yadi prEmahInO bhavEyaM tarhi tatsarvvaM madarthaM niSphalaM bhavati|


kEvalaM daridrA yuvAbhyAM smaraNIyA iti| atastadEva karttum ahaM yatE sma|


cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu|


vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|


yO'mara Izvarastasmin vizvasantu sadAcAraM kurvvantu satkarmmadhanEna dhaninO sukalA dAtArazca bhavantu,


hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्