tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|
मार्क 12:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaM svadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaM nirakSipat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তে প্ৰভূতধনস্য কিঞ্চিৎ নিৰক্ষিপন্ কিন্তু দীনেযং স্ৱদিনযাপনযোগ্যং কিঞ্চিদপি ন স্থাপযিৎৱা সৰ্ৱ্ৱস্ৱং নিৰক্ষিপৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তে প্রভূতধনস্য কিঞ্চিৎ নিরক্ষিপন্ কিন্তু দীনেযং স্ৱদিনযাপনযোগ্যং কিঞ্চিদপি ন স্থাপযিৎৱা সর্ৱ্ৱস্ৱং নিরক্ষিপৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တေ ပြဘူတဓနသျ ကိဉ္စိတ် နိရက္ၐိပန် ကိန္တု ဒီနေယံ သွဒိနယာပနယောဂျံ ကိဉ္စိဒပိ န သ္ထာပယိတွာ သရွွသွံ နိရက္ၐိပတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તે પ્રભૂતધનસ્ય કિઞ્ચિત્ નિરક્ષિપન્ કિન્તુ દીનેયં સ્વદિનયાપનયોગ્યં કિઞ્ચિદપિ ન સ્થાપયિત્વા સર્વ્વસ્વં નિરક્ષિપત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataste prabhUtadhanasya kiJcit nirakSipan kintu dIneyaM svadinayApanayogyaM kiJcidapi na sthApayitvA sarvvasvaM nirakSipat| |
tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|
asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|
tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|
kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|
dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|
sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?