Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 12:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaM svadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaM nirakSipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যতস্তে প্ৰভূতধনস্য কিঞ্চিৎ নিৰক্ষিপন্ কিন্তু দীনেযং স্ৱদিনযাপনযোগ্যং কিঞ্চিদপি ন স্থাপযিৎৱা সৰ্ৱ্ৱস্ৱং নিৰক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যতস্তে প্রভূতধনস্য কিঞ্চিৎ নিরক্ষিপন্ কিন্তু দীনেযং স্ৱদিনযাপনযোগ্যং কিঞ্চিদপি ন স্থাপযিৎৱা সর্ৱ্ৱস্ৱং নিরক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယတသ္တေ ပြဘူတဓနသျ ကိဉ္စိတ် နိရက္ၐိပန် ကိန္တု ဒီနေယံ သွဒိနယာပနယောဂျံ ကိဉ္စိဒပိ န သ္ထာပယိတွာ သရွွသွံ နိရက္ၐိပတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 યતસ્તે પ્રભૂતધનસ્ય કિઞ્ચિત્ નિરક્ષિપન્ કિન્તુ દીનેયં સ્વદિનયાપનયોગ્યં કિઞ્ચિદપિ ન સ્થાપયિત્વા સર્વ્વસ્વં નિરક્ષિપત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 yataste prabhUtadhanasya kiJcit nirakSipan kintu dIneyaM svadinayApanayogyaM kiJcidapi na sthApayitvA sarvvasvaM nirakSipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:44
16 अन्तरसन्दर्भाः  

tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|


asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|


tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|


kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|


dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|


sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्