ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 12:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzuH subuddhEriva tasyEdam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrOsi|itaH paraM tEna saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुः सुबुद्धेरिव तस्येदम् उत्तरं श्रुत्वा तं भाषितवान् त्वमीश्वरस्य राज्यान्न दूरोसि।इतः परं तेन सह कस्यापि वाक्यस्य विचारं कर्त्तां कस्यापि प्रगल्भता न जाता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুঃ সুবুদ্ধেৰিৱ তস্যেদম্ উত্তৰং শ্ৰুৎৱা তং ভাষিতৱান্ ৎৱমীশ্ৱৰস্য ৰাজ্যান্ন দূৰোসি| ইতঃ পৰং তেন সহ কস্যাপি ৱাক্যস্য ৱিচাৰং কৰ্ত্তাং কস্যাপি প্ৰগল্ভতা ন জাতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুঃ সুবুদ্ধেরিৱ তস্যেদম্ উত্তরং শ্রুৎৱা তং ভাষিতৱান্ ৎৱমীশ্ৱরস্য রাজ্যান্ন দূরোসি| ইতঃ পরং তেন সহ কস্যাপি ৱাক্যস্য ৱিচারং কর্ত্তাং কস্যাপি প্রগল্ভতা ন জাতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုး သုဗုဒ္ဓေရိဝ တသျေဒမ် ဥတ္တရံ ၑြုတွာ တံ ဘာၐိတဝါန် တွမီၑွရသျ ရာဇျာန္န ဒူရောသိ၊ ဣတး ပရံ တေန သဟ ကသျာပိ ဝါကျသျ ဝိစာရံ ကရ္တ္တာံ ကသျာပိ ပြဂလ္ဘတာ န ဇာတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુઃ સુબુદ્ધેરિવ તસ્યેદમ્ ઉત્તરં શ્રુત્વા તં ભાષિતવાન્ ત્વમીશ્વરસ્ય રાજ્યાન્ન દૂરોસિ| ઇતઃ પરં તેન સહ કસ્યાપિ વાક્યસ્ય વિચારં કર્ત્તાં કસ્યાપિ પ્રગલ્ભતા ન જાતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzuH subuddheriva tasyedam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrosi|itaH paraM tena saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 12:34
10 अन्तरसन्दर्भाः  

tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,


taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat|


itaH paraM taM kimapi praSTaM tESAM pragalbhatA nAbhUt|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|


ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriyE|


yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|