Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 12:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatO yIzuH subuddhEriva tasyEdam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrOsi|itaH paraM tEna saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततो यीशुः सुबुद्धेरिव तस्येदम् उत्तरं श्रुत्वा तं भाषितवान् त्वमीश्वरस्य राज्यान्न दूरोसि।इतः परं तेन सह कस्यापि वाक्यस्य विचारं कर्त्तां कस्यापि प्रगल्भता न जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততো যীশুঃ সুবুদ্ধেৰিৱ তস্যেদম্ উত্তৰং শ্ৰুৎৱা তং ভাষিতৱান্ ৎৱমীশ্ৱৰস্য ৰাজ্যান্ন দূৰোসি| ইতঃ পৰং তেন সহ কস্যাপি ৱাক্যস্য ৱিচাৰং কৰ্ত্তাং কস্যাপি প্ৰগল্ভতা ন জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততো যীশুঃ সুবুদ্ধেরিৱ তস্যেদম্ উত্তরং শ্রুৎৱা তং ভাষিতৱান্ ৎৱমীশ্ৱরস্য রাজ্যান্ন দূরোসি| ইতঃ পরং তেন সহ কস্যাপি ৱাক্যস্য ৱিচারং কর্ত্তাং কস্যাপি প্রগল্ভতা ন জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတော ယီၑုး သုဗုဒ္ဓေရိဝ တသျေဒမ် ဥတ္တရံ ၑြုတွာ တံ ဘာၐိတဝါန် တွမီၑွရသျ ရာဇျာန္န ဒူရောသိ၊ ဣတး ပရံ တေန သဟ ကသျာပိ ဝါကျသျ ဝိစာရံ ကရ္တ္တာံ ကသျာပိ ပြဂလ္ဘတာ န ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તતો યીશુઃ સુબુદ્ધેરિવ તસ્યેદમ્ ઉત્તરં શ્રુત્વા તં ભાષિતવાન્ ત્વમીશ્વરસ્ય રાજ્યાન્ન દૂરોસિ| ઇતઃ પરં તેન સહ કસ્યાપિ વાક્યસ્ય વિચારં કર્ત્તાં કસ્યાપિ પ્રગલ્ભતા ન જાતા|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 tato yIzuH subuddheriva tasyedam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrosi|itaH paraM tena saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:34
10 अन्तरसन्दर्भाः  

tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,


taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat|


itaH paraM taM kimapi praSTaM tESAM pragalbhatA nAbhUt|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|


ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriyE|


yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्