Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 12:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca IzvarE prEmakaraNaM tathA svamIpavAsini svavat prEmakaraNanjca sarvvEbhyO hOmabalidAnAdibhyaH zraSThaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অপৰং সৰ্ৱ্ৱান্তঃকৰণৈঃ সৰ্ৱ্ৱপ্ৰাণৈঃ সৰ্ৱ্ৱচিত্তৈঃ সৰ্ৱ্ৱশক্তিভিশ্চ ঈশ্ৱৰে প্ৰেমকৰণং তথা স্ৱমীপৱাসিনি স্ৱৱৎ প্ৰেমকৰণঞ্চ সৰ্ৱ্ৱেভ্যো হোমবলিদানাদিভ্যঃ শ্ৰষ্ঠং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অপরং সর্ৱ্ৱান্তঃকরণৈঃ সর্ৱ্ৱপ্রাণৈঃ সর্ৱ্ৱচিত্তৈঃ সর্ৱ্ৱশক্তিভিশ্চ ঈশ্ৱরে প্রেমকরণং তথা স্ৱমীপৱাসিনি স্ৱৱৎ প্রেমকরণঞ্চ সর্ৱ্ৱেভ্যো হোমবলিদানাদিভ্যঃ শ্রষ্ঠং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အပရံ သရွွာန္တးကရဏဲး သရွွပြာဏဲး သရွွစိတ္တဲး သရွွၑက္တိဘိၑ္စ ဤၑွရေ ပြေမကရဏံ တထာ သွမီပဝါသိနိ သွဝတ် ပြေမကရဏဉ္စ သရွွေဘျော ဟောမဗလိဒါနာဒိဘျး ၑြၐ္ဌံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અપરં સર્વ્વાન્તઃકરણૈઃ સર્વ્વપ્રાણૈઃ સર્વ્વચિત્તૈઃ સર્વ્વશક્તિભિશ્ચ ઈશ્વરે પ્રેમકરણં તથા સ્વમીપવાસિનિ સ્વવત્ પ્રેમકરણઞ્ચ સર્વ્વેભ્યો હોમબલિદાનાદિભ્યઃ શ્રષ્ઠં ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

33 aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca Izvare premakaraNaM tathA svamIpavAsini svavat premakaraNaJca sarvvebhyo homabalidAnAdibhyaH zraSThaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:33
15 अन्तरसन्दर्भाः  

kintu dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi| EtadvacanasyArthaM yadi yuyam ajnjAsiSTa tarhi nirdOSAn dOSiNO nAkArSTa|


atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|


ityasmin prathamatO yESAM dAnaM vyavasthAnusArAd bhavati tAnyadhi tEnEdamuktaM yathA, balinaivEdyahavyAni pApaghnanjcOpacArakaM, nEmAni vAnjchasi tvaM hi na caitESu pratuSyasIti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्