tatO mArgapArzva uPumbaravRkSamEkaM vilOkya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM prOvAca, adyArabhya kadApi tvayi phalaM na bhavatu; tEna tatkSaNAt sa uPumbaramAhIruhaH zuSkatAM gataH|
मार्क 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, hE gurO pazyatu ya uPumbaraviTapI bhavatA zaptaH sa zuSkO babhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पितरः पूर्व्ववाक्यं स्मरन् यीशुं बभाषं, हे गुरो पश्यतु य उडुम्बरविटपी भवता शप्तः स शुष्को बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পিতৰঃ পূৰ্ৱ্ৱৱাক্যং স্মৰন্ যীশুং বভাষং, হে গুৰো পশ্যতু য উডুম্বৰৱিটপী ভৱতা শপ্তঃ স শুষ্কো বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পিতরঃ পূর্ৱ্ৱৱাক্যং স্মরন্ যীশুং বভাষং, হে গুরো পশ্যতু য উডুম্বরৱিটপী ভৱতা শপ্তঃ স শুষ্কো বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပိတရး ပူရွွဝါကျံ သ္မရန် ယီၑုံ ဗဘာၐံ, ဟေ ဂုရော ပၑျတု ယ ဥဍုမ္ဗရဝိဋပီ ဘဝတာ ၑပ္တး သ ၑုၐ္ကော ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પિતરઃ પૂર્વ્વવાક્યં સ્મરન્ યીશું બભાષં, હે ગુરો પશ્યતુ ય ઉડુમ્બરવિટપી ભવતા શપ્તઃ સ શુષ્કો બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, he guro pazyatu ya uDumbaraviTapI bhavatA zaptaH sa zuSko babhUva| |
tatO mArgapArzva uPumbaravRkSamEkaM vilOkya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM prOvAca, adyArabhya kadApi tvayi phalaM na bhavatu; tEna tatkSaNAt sa uPumbaramAhIruhaH zuSkatAM gataH|
kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru
pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|