Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 এতৰ্হি শিষ্যাঃ সাধযিৎৱা তং ৱ্যাহাৰ্ষুঃ হে গুৰো ভৱান্ কিঞ্চিদ্ ভূক্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 এতর্হি শিষ্যাঃ সাধযিৎৱা তং ৱ্যাহার্ষুঃ হে গুরো ভৱান্ কিঞ্চিদ্ ভূক্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဧတရှိ ၑိၐျား သာဓယိတွာ တံ ဝျာဟာရ္ၐုး ဟေ ဂုရော ဘဝါန် ကိဉ္စိဒ် ဘူက္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 એતર્હિ શિષ્યાઃ સાધયિત્વા તં વ્યાહાર્ષુઃ હે ગુરો ભવાન્ કિઞ્ચિદ્ ભૂક્તાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

31 etarhi ziSyAH sAdhayitvA taM vyAhArSuH he guro bhavAn kiJcid bhUktAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:31
18 अन्तरसन्दर्भाः  

haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|


kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru


tadA yihUdAnAmA yO janastaM parakarESu samarpayiSyati, sa uktavAn, hE gurO, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|


tadA sa sapadi yIzumupAgatya hE gurO, praNamAmItyuktvA taM cucumbE|


tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, hE gurO pazyatu ya uPumbaraviTapI bhavatA zaptaH sa zuSkO babhUva|


atO hEtOH sa Agatyaiva yOzOH savidhaM gatvA hE gurO hE gurO, ityuktvA taM cucumba|


tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma|


tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?


yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|


hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|


tataH sOvadad yuSmAbhiryanna jnjAyatE tAdRzaM bhakSyaM mamAstE|


tatastE saritpatEH pArE taM sAkSAt prApya prAvOcan hE gurO bhavAn atra sthAnE kadAgamat?


tataH ziSyAstam apRcchan hE gurO narOyaM svapApEna vA svapitrAH pApEnAndhO'jAyata?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्