Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, hE gurO pazyatu ya uPumbaraviTapI bhavatA zaptaH sa zuSkO babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततः पितरः पूर्व्ववाक्यं स्मरन् यीशुं बभाषं, हे गुरो पश्यतु य उडुम्बरविटपी भवता शप्तः स शुष्को बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ পিতৰঃ পূৰ্ৱ্ৱৱাক্যং স্মৰন্ যীশুং বভাষং, হে গুৰো পশ্যতু য উডুম্বৰৱিটপী ভৱতা শপ্তঃ স শুষ্কো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ পিতরঃ পূর্ৱ্ৱৱাক্যং স্মরন্ যীশুং বভাষং, হে গুরো পশ্যতু য উডুম্বরৱিটপী ভৱতা শপ্তঃ স শুষ্কো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး ပိတရး ပူရွွဝါကျံ သ္မရန် ယီၑုံ ဗဘာၐံ, ဟေ ဂုရော ပၑျတု ယ ဥဍုမ္ဗရဝိဋပီ ဘဝတာ ၑပ္တး သ ၑုၐ္ကော ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તતઃ પિતરઃ પૂર્વ્વવાક્યં સ્મરન્ યીશું બભાષં, હે ગુરો પશ્યતુ ય ઉડુમ્બરવિટપી ભવતા શપ્તઃ સ શુષ્કો બભૂવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, he guro pazyatu ya uDumbaraviTapI bhavatA zaptaH sa zuSko babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:21
8 अन्तरसन्दर्भाः  

tatO mArgapArzva uPumbaravRkSamEkaM vilOkya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM prOvAca, adyArabhya kadApi tvayi phalaM na bhavatu; tEna tatkSaNAt sa uPumbaramAhIruhaH zuSkatAM gataH|


haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|


kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|


yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्