ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatOnEkE lOkA maunIbhavEti taM tarjayAmAsuH, kintu sa punaradhikamuccai rjagAda, hE yIzO dAyUdaH santAna mAM dayasva|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततोनेके लोका मौनीभवेति तं तर्जयामासुः, किन्तु स पुनरधिकमुच्चै र्जगाद, हे यीशो दायूदः सन्तान मां दयस्व।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততোনেকে লোকা মৌনীভৱেতি তং তৰ্জযামাসুঃ, কিন্তু স পুনৰধিকমুচ্চৈ ৰ্জগাদ, হে যীশো দাযূদঃ সন্তান মাং দযস্ৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততোনেকে লোকা মৌনীভৱেতি তং তর্জযামাসুঃ, কিন্তু স পুনরধিকমুচ্চৈ র্জগাদ, হে যীশো দাযূদঃ সন্তান মাং দযস্ৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတောနေကေ လောကာ မော်နီဘဝေတိ တံ တရ္ဇယာမာသုး, ကိန္တု သ ပုနရဓိကမုစ္စဲ ရ္ဇဂါဒ, ဟေ ယီၑော ဒါယူဒး သန္တာန မာံ ဒယသွ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતોનેકે લોકા મૌનીભવેતિ તં તર્જયામાસુઃ, કિન્તુ સ પુનરધિકમુચ્ચૈ ર્જગાદ, હે યીશો દાયૂદઃ સન્તાન માં દયસ્વ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatoneke lokA maunIbhaveti taM tarjayAmAsuH, kintu sa punaradhikamuccai rjagAda, he yIzo dAyUdaH santAna mAM dayasva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:48
15 अन्तरसन्दर्भाः  

aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH|


tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


atha sa yathA zizUn spRzEt, tadarthaM lOkaistadantikaM zizava AnIyanta, kintu ziSyAstAnAnItavatastarjayAmAsuH|


itivAkyavadanakAlE bhajanagRhAdhipasya nivEzanAl lOkA EtyAdhipaM babhASirE tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?


tatOgragAminastaM maunI tiSThEti tarjayAmAsuH kintu sa punAruvan uvAca, hE dAyUdaH santAna mAM dayasva|


sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca