Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:48 - सत्यवेदः। Sanskrit NT in Devanagari

48 ततोनेके लोका मौनीभवेति तं तर्जयामासुः, किन्तु स पुनरधिकमुच्चै र्जगाद, हे यीशो दायूदः सन्तान मां दयस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততোনেকে লোকা মৌনীভৱেতি তং তৰ্জযামাসুঃ, কিন্তু স পুনৰধিকমুচ্চৈ ৰ্জগাদ, হে যীশো দাযূদঃ সন্তান মাং দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততোনেকে লোকা মৌনীভৱেতি তং তর্জযামাসুঃ, কিন্তু স পুনরধিকমুচ্চৈ র্জগাদ, হে যীশো দাযূদঃ সন্তান মাং দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတောနေကေ လောကာ မော်နီဘဝေတိ တံ တရ္ဇယာမာသုး, ကိန္တု သ ပုနရဓိကမုစ္စဲ ရ္ဇဂါဒ, ဟေ ယီၑော ဒါယူဒး သန္တာန မာံ ဒယသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tatOnEkE lOkA maunIbhavEti taM tarjayAmAsuH, kintu sa punaradhikamuccai rjagAda, hE yIzO dAyUdaH santAna mAM dayasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 તતોનેકે લોકા મૌનીભવેતિ તં તર્જયામાસુઃ, કિન્તુ સ પુનરધિકમુચ્ચૈ ર્જગાદ, હે યીશો દાયૂદઃ સન્તાન માં દયસ્વ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:48
15 अन्तरसन्दर्भाः  

अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः।


ततो लोकाः सर्व्वे तुष्णीम्भवतमित्युक्त्वा तौ तर्जयामासुः; तथापि तौ पुनरुच्चैः कथयामासतुः हे प्रभो दायूदः सन्तान, आवां दयस्व।


ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।


अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः।


इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि?


ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।


सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।


स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्