मार्क 10:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa nAsaratIyasya yIzOrAgamanavArttAM prApya prOcai rvaktumArEbhE, hE yIzO dAyUdaH santAna mAM dayasva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स नासरतीयस्य यीशोरागमनवार्त्तां प्राप्य प्रोचै र्वक्तुमारेभे, हे यीशो दायूदः सन्तान मां दयस्व। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স নাসৰতীযস্য যীশোৰাগমনৱাৰ্ত্তাং প্ৰাপ্য প্ৰোচৈ ৰ্ৱক্তুমাৰেভে, হে যীশো দাযূদঃ সন্তান মাং দযস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স নাসরতীযস্য যীশোরাগমনৱার্ত্তাং প্রাপ্য প্রোচৈ র্ৱক্তুমারেভে, হে যীশো দাযূদঃ সন্তান মাং দযস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ နာသရတီယသျ ယီၑောရာဂမနဝါရ္တ္တာံ ပြာပျ ပြောစဲ ရွက္တုမာရေဘေ, ဟေ ယီၑော ဒါယူဒး သန္တာန မာံ ဒယသွ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ નાસરતીયસ્ય યીશોરાગમનવાર્ત્તાં પ્રાપ્ય પ્રોચૈ ર્વક્તુમારેભે, હે યીશો દાયૂદઃ સન્તાન માં દયસ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa nAsaratIyasya yIzorAgamanavArttAM prApya procai rvaktumArebhe, he yIzo dAyUdaH santAna mAM dayasva| |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|
aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|
agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|
tadA tasmin bahirdvAraM gatE 'nyA dAsI taM nirIkSya tatratyajanAnavadat, ayamapi nAsaratIyayIzunA sArddham AsIt|
tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|
bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|
atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|
tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|
aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaM likhitvA pIlAtastasya kruzOpari samayOjayat|
kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadan sObhiSikttaH kiM gAlIl pradEzE janiSyatE?
tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|
phalatO nAsaratIyayIzuH sthAnamEtad ucchinnaM kariSyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariSyati tasyaitAdRzIM kathAM vayam azRNuma|
maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|