yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
मार्क 10:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaM yuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatra yuvAmapi majjiSyEthE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरवदत् येन कंसेनाहं पास्यामि तेनावश्यं युवामपि पास्यथः, येन मज्जनेन चाहं मज्जिय्ये तत्र युवामपि मज्जिष्येथे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰৱদৎ যেন কংসেনাহং পাস্যামি তেনাৱশ্যং যুৱামপি পাস্যথঃ, যেন মজ্জনেন চাহং মজ্জিয্যে তত্ৰ যুৱামপি মজ্জিষ্যেথে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরৱদৎ যেন কংসেনাহং পাস্যামি তেনাৱশ্যং যুৱামপি পাস্যথঃ, যেন মজ্জনেন চাহং মজ্জিয্যে তত্র যুৱামপি মজ্জিষ্যেথে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရဝဒတ် ယေန ကံသေနာဟံ ပါသျာမိ တေနာဝၑျံ ယုဝါမပိ ပါသျထး, ယေန မဇ္ဇနေန စာဟံ မဇ္ဇိယျေ တတြ ယုဝါမပိ မဇ္ဇိၐျေထေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરવદત્ યેન કંસેનાહં પાસ્યામિ તેનાવશ્યં યુવામપિ પાસ્યથઃ, યેન મજ્જનેન ચાહં મજ્જિય્યે તત્ર યુવામપિ મજ્જિષ્યેથે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuravadat yena kaMsenAhaM pAsyAmi tenAvazyaM yuvAmapi pAsyathaH, yena majjanena cAhaM majjiyye tatra yuvAmapi majjiSyethe| |
yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
kintu sa gAPhaM vyAharad yadyapi tvayA sArddhaM mama prANO yAti tathApi kathamapi tvAM nApahnOSyE; sarvvE'pItarE tathaiva babhASirE|
aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM, tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtO na tavEcchAtO bhavatu|
tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|
dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|
tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|
yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|