ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaM yuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatra yuvAmapi majjiSyEthE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरवदत् येन कंसेनाहं पास्यामि तेनावश्यं युवामपि पास्यथः, येन मज्जनेन चाहं मज्जिय्ये तत्र युवामपि मज्जिष्येथे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুৰৱদৎ যেন কংসেনাহং পাস্যামি তেনাৱশ্যং যুৱামপি পাস্যথঃ, যেন মজ্জনেন চাহং মজ্জিয্যে তত্ৰ যুৱামপি মজ্জিষ্যেথে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুরৱদৎ যেন কংসেনাহং পাস্যামি তেনাৱশ্যং যুৱামপি পাস্যথঃ, যেন মজ্জনেন চাহং মজ্জিয্যে তত্র যুৱামপি মজ্জিষ্যেথে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုရဝဒတ် ယေန ကံသေနာဟံ ပါသျာမိ တေနာဝၑျံ ယုဝါမပိ ပါသျထး, ယေန မဇ္ဇနေန စာဟံ မဇ္ဇိယျေ တတြ ယုဝါမပိ မဇ္ဇိၐျေထေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુરવદત્ યેન કંસેનાહં પાસ્યામિ તેનાવશ્યં યુવામપિ પાસ્યથઃ, યેન મજ્જનેન ચાહં મજ્જિય્યે તત્ર યુવામપિ મજ્જિષ્યેથે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzuravadat yena kaMsenAhaM pAsyAmi tenAvazyaM yuvAmapi pAsyathaH, yena majjanena cAhaM majjiyye tatra yuvAmapi majjiSyethe|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:39
10 अन्तरसन्दर्भाः  

yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?


svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|


kintu sa gAPhaM vyAharad yadyapi tvayA sArddhaM mama prANO yAti tathApi kathamapi tvAM nApahnOSyE; sarvvE'pItarE tathaiva babhASirE|


aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM, tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtO na tavEcchAtO bhavatu|


tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|


dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|