Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzvE vAmapArzvE vA samupavEzayituM mamAdhikArO nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু যেষামৰ্থম্ ইদং নিৰূপিতং, তান্ ৱিহাযান্যং কমপি মম দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে ৱা সমুপৱেশযিতুং মমাধিকাৰো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু যেষামর্থম্ ইদং নিরূপিতং, তান্ ৱিহাযান্যং কমপি মম দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে ৱা সমুপৱেশযিতুং মমাধিকারো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု ယေၐာမရ္ထမ် ဣဒံ နိရူပိတံ, တာန် ဝိဟာယာနျံ ကမပိ မမ ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ ဝါ သမုပဝေၑယိတုံ မမာဓိကာရော နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 કિન્તુ યેષામર્થમ્ ઇદં નિરૂપિતં, તાન્ વિહાયાન્યં કમપિ મમ દક્ષિણપાર્શ્વે વામપાર્શ્વે વા સમુપવેશયિતું મમાધિકારો નાસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

40 kintu yeSAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzve vAmapArzve vA samupavezayituM mamAdhikAro nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:40
7 अन्तरसन्दर्भाः  

tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


tataH sOvadat yAn sarvvAn kAlAn samayAMzca pitA svavazE'sthApayat tAn jnjAtRM yuSmAkam adhikArO na jAyatE|


kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्