EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|
मार्क 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्य योहनः परिधेयानि क्रमेलकलोमजानि, तस्य कटिबन्धनं चर्म्मजातम्, तस्य भक्ष्याणि च शूककीटा वन्यमधूनि चासन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্য যোহনঃ পৰিধেযানি ক্ৰমেলকলোমজানি, তস্য কটিবন্ধনং চৰ্ম্মজাতম্, তস্য ভক্ষ্যাণি চ শূককীটা ৱন্যমধূনি চাসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্য যোহনঃ পরিধেযানি ক্রমেলকলোমজানি, তস্য কটিবন্ধনং চর্ম্মজাতম্, তস্য ভক্ষ্যাণি চ শূককীটা ৱন্যমধূনি চাসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသျ ယောဟနး ပရိဓေယာနိ ကြမေလကလောမဇာနိ, တသျ ကဋိဗန္ဓနံ စရ္မ္မဇာတမ်, တသျ ဘက္ၐျာဏိ စ ၑူကကီဋာ ဝနျမဓူနိ စာသန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્ય યોહનઃ પરિધેયાનિ ક્રમેલકલોમજાનિ, તસ્ય કટિબન્ધનં ચર્મ્મજાતમ્, તસ્ય ભક્ષ્યાણિ ચ શૂકકીટા વન્યમધૂનિ ચાસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asya yohanaH paridheyAni kramelakalomajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan| |
EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|
tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|
sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|