Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 স প্ৰচাৰযন্ কথযাঞ্চক্ৰে, অহং নম্ৰীভূয যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি, তাদৃশো মত্তো গুৰুতৰ একঃ পুৰুষো মৎপশ্চাদাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 স প্রচারযন্ কথযাঞ্চক্রে, অহং নম্রীভূয যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি, তাদৃশো মত্তো গুরুতর একঃ পুরুষো মৎপশ্চাদাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 သ ပြစာရယန် ကထယာဉ္စကြေ, အဟံ နမြီဘူယ ယသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ န ယောဂျောသ္မိ, တာဒၖၑော မတ္တော ဂုရုတရ ဧကး ပုရုၐော မတ္ပၑ္စာဒါဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 સ પ્રચારયન્ કથયાઞ્ચક્રે, અહં નમ્રીભૂય યસ્ય પાદુકાબન્ધનં મોચયિતુમપિ ન યોગ્યોસ્મિ, તાદૃશો મત્તો ગુરુતર એકઃ પુરુષો મત્પશ્ચાદાગચ્છતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 sa pracArayan kathayAJcakre, ahaM namrIbhUya yasya pAdukAbandhanaM mocayitumapi na yogyosmi, tAdRzo matto gurutara ekaH puruSo matpazcAdAgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:7
11 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|


kintu yOhan taM niSidhya babhASE, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayOjanam AstE|


asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|


ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|


tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|


sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|


yasya ca karmmaNOे bhAraM praptavAn yOhan tan niSpAdayan EtAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiSiktatrAtA nahi, kintu pazyata yasya pAdayOH pAdukayO rbandhanE mOcayitumapi yOgyO na bhavAmi tAdRza EkO janO mama pazcAd upatiSThati|


tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्