pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|
मार्क 1:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa taM visRjan gAPhamAdizya jagAda अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तं विसृजन् गाढमादिश्य जगाद সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তং ৱিসৃজন্ গাঢমাদিশ্য জগাদ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তং ৱিসৃজন্ গাঢমাদিশ্য জগাদ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တံ ဝိသၖဇန် ဂါဎမာဒိၑျ ဇဂါဒ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તં વિસૃજન્ ગાઢમાદિશ્ય જગાદ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa taM visRjan gADhamAdizya jagAda |
pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|
mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAH kathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat|
sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|
tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmma kamapi na jnjApayatEti dRPhamAdiSTavAn|
atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;
tatastasyAH pitarau vismayaM gatau kintu sa tAvAdidEza ghaTanAyA EtasyAH kathAM kasmaicidapi mA kathayataM|