मार्क 1:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sO'pavitrabhUtastaM sampIPya atyucaizcItkRtya nirjagAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোঽপৱিত্ৰভূতস্তং সম্পীড্য অত্যুচৈশ্চীৎকৃত্য নিৰ্জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোঽপৱিত্রভূতস্তং সম্পীড্য অত্যুচৈশ্চীৎকৃত্য নির্জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သော'ပဝိတြဘူတသ္တံ သမ္ပီဍျ အတျုစဲၑ္စီတ္ကၖတျ နိရ္ဇဂါမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોઽપવિત્રભૂતસ્તં સમ્પીડ્ય અત્યુચૈશ્ચીત્કૃત્ય નિર્જગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH so'pavitrabhUtastaM sampIDya atyucaizcItkRtya nirjagAma| |
tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|
tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtO bAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha|
tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkE kathayAmAsuH|
kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|
bhUtEna dhRtaH san saM prasabhaM cIcchabdaM karOti tanmukhAt phENA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|
tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|