Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 11:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু তস্মাদ্ অধিকবলঃ কশ্চিদাগত্য যদি তং জযতি তৰ্হি যেষু শস্ত্ৰাস্ত্ৰেষু তস্য ৱিশ্ৱাস আসীৎ তানি সৰ্ৱ্ৱাণি হৃৎৱা তস্য দ্ৰৱ্যাণি গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু তস্মাদ্ অধিকবলঃ কশ্চিদাগত্য যদি তং জযতি তর্হি যেষু শস্ত্রাস্ত্রেষু তস্য ৱিশ্ৱাস আসীৎ তানি সর্ৱ্ৱাণি হৃৎৱা তস্য দ্রৱ্যাণি গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု တသ္မာဒ် အဓိကဗလး ကၑ္စိဒါဂတျ ယဒိ တံ ဇယတိ တရှိ ယေၐု ၑသ္တြာသ္တြေၐု တသျ ဝိၑွာသ အာသီတ် တာနိ သရွွာဏိ ဟၖတွာ တသျ ဒြဝျာဏိ ဂၖဟ္လာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 કિન્તુ તસ્માદ્ અધિકબલઃ કશ્ચિદાગત્ય યદિ તં જયતિ તર્હિ યેષુ શસ્ત્રાસ્ત્રેષુ તસ્ય વિશ્વાસ આસીત્ તાનિ સર્વ્વાણિ હૃત્વા તસ્ય દ્રવ્યાણિ ગૃહ્લાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yeSu zastrAstreSu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:22
14 अन्तरसन्दर्भाः  

balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati|


ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati|


yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|


atO hEtO ryUyaM yayA saMkuेlE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta|


kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्