Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 9:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 bhUtEna dhRtaH san saM prasabhaM cIcchabdaM karOti tanmukhAt phENA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 भूतेन धृतः सन् सं प्रसभं चीच्छब्दं करोति तन्मुखात् फेणा निर्गच्छन्ति च, भूत इत्थं विदार्य्य क्लिष्ट्वा प्रायशस्तं न त्यजति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 ভূতেন ধৃতঃ সন্ সং প্ৰসভং চীচ্ছব্দং কৰোতি তন্মুখাৎ ফেণা নিৰ্গচ্ছন্তি চ, ভূত ইত্থং ৱিদাৰ্য্য ক্লিষ্ট্ৱা প্ৰাযশস্তং ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 ভূতেন ধৃতঃ সন্ সং প্রসভং চীচ্ছব্দং করোতি তন্মুখাৎ ফেণা নির্গচ্ছন্তি চ, ভূত ইত্থং ৱিদার্য্য ক্লিষ্ট্ৱা প্রাযশস্তং ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဘူတေန ဓၖတး သန် သံ ပြသဘံ စီစ္ဆဗ္ဒံ ကရောတိ တန္မုခါတ် ဖေဏာ နိရ္ဂစ္ဆန္တိ စ, ဘူတ ဣတ္ထံ ဝိဒါရျျ က္လိၐ္ဋွာ ပြာယၑသ္တံ န တျဇတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 ભૂતેન ધૃતઃ સન્ સં પ્રસભં ચીચ્છબ્દં કરોતિ તન્મુખાત્ ફેણા નિર્ગચ્છન્તિ ચ, ભૂત ઇત્થં વિદાર્ય્ય ક્લિષ્ટ્વા પ્રાયશસ્તં ન ત્યજતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

39 bhUtena dhRtaH san saM prasabhaM cIcchabdaM karoti tanmukhAt pheNA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:39
11 अन्तरसन्दर्भाः  

yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH|


tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtO bAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha|


tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkE kathayAmAsuH|


tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava; tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvA kinjcidapyahiMsitvA tasmAd bahirgatavAn|


yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtam AdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAH zRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyEprAntaraM yayau|


tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH|


tasmAt taM bhUtaM tyAjayituM tava ziSyasamIpE nyavEdayaM kintu tE na zEkuH|


yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayA abaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्