ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्ठन् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ স চৎৱাৰিংশদ্দিনানি তস্মিন্ স্থানে ৱন্যপশুভিঃ সহ তিষ্ঠন্ শৈতানা পৰীক্ষিতঃ; পশ্চাৎ স্ৱৰ্গীযদূতাস্তং সিষেৱিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ স চৎৱারিংশদ্দিনানি তস্মিন্ স্থানে ৱন্যপশুভিঃ সহ তিষ্ঠন্ শৈতানা পরীক্ষিতঃ; পশ্চাৎ স্ৱর্গীযদূতাস্তং সিষেৱিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ သ စတွာရိံၑဒ္ဒိနာနိ တသ္မိန် သ္ထာနေ ဝနျပၑုဘိး သဟ တိၐ္ဌန် ၑဲတာနာ ပရီက္ၐိတး; ပၑ္စာတ် သွရ္ဂီယဒူတာသ္တံ သိၐေဝိရေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ સ ચત્વારિંશદ્દિનાનિ તસ્મિન્ સ્થાને વન્યપશુભિઃ સહ તિષ્ઠન્ શૈતાના પરીક્ષિતઃ; પશ્ચાત્ સ્વર્ગીયદૂતાસ્તં સિષેવિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha sa catvAriMzaddinAni tasmin sthAne vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSevire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 1:13
13 अन्तरसन्दर्भाः  

aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?


tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanA prAntaram AkRSTaH


tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt,


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|