Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




इब्रानियों 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অস্মাকং যো মহাযাজকো ঽস্তি সোঽস্মাকং দুঃখৈ ৰ্দুঃখিতো ভৱিতুম্ অশক্তো নহি কিন্তু পাপং ৱিনা সৰ্ৱ্ৱৱিষযে ৱযমিৱ পৰীক্ষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অস্মাকং যো মহাযাজকো ঽস্তি সোঽস্মাকং দুঃখৈ র্দুঃখিতো ভৱিতুম্ অশক্তো নহি কিন্তু পাপং ৱিনা সর্ৱ্ৱৱিষযে ৱযমিৱ পরীক্ষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အသ္မာကံ ယော မဟာယာဇကော 'သ္တိ သော'သ္မာကံ ဒုးခဲ ရ္ဒုးခိတော ဘဝိတုမ် အၑက္တော နဟိ ကိန္တု ပါပံ ဝိနာ သရွွဝိၐယေ ဝယမိဝ ပရီက္ၐိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અસ્માકં યો મહાયાજકો ઽસ્તિ સોઽસ્માકં દુઃખૈ ર્દુઃખિતો ભવિતુમ્ અશક્તો નહિ કિન્તુ પાપં વિના સર્વ્વવિષયે વયમિવ પરીક્ષિતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 asmAkaM yo mahAyAjako 'sti so'smAkaM duHkhai rduHkhito bhavitum azakto nahi kintu pApaM vinA sarvvaviSaye vayamiva parIkSitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:15
20 अन्तरसन्दर्भाः  

tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanA prAntaram AkRSTaH


aparanjca yuyaM mama parIkSAkAlE prathamamArabhya mayA saha sthitA


kinjca tAni sarvvadinAni bhOjanaM vinA sthitatvAt kAlE pUrNE sa kSudhitavAn|


mayi pApamastIti pramANaM yuSmAkaM kO dAtuM zaknOti? yadyahaM tathyavAkyaM vadAmi tarhi kutO mAM na pratitha?


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


sa kimapi pApaM na kRtavAn tasya vadanE kApi chalasya kathA nAsIt|


aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApanjca tasmin na vidyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्