लूका 9:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt taM bhUtaM tyAjayituM tava ziSyasamIpE nyavEdayaM kintu tE na zEkuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् तं भूतं त्याजयितुं तव शिष्यसमीपे न्यवेदयं किन्तु ते न शेकुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ তং ভূতং ত্যাজযিতুং তৱ শিষ্যসমীপে ন্যৱেদযং কিন্তু তে ন শেকুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ তং ভূতং ত্যাজযিতুং তৱ শিষ্যসমীপে ন্যৱেদযং কিন্তু তে ন শেকুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တံ ဘူတံ တျာဇယိတုံ တဝ ၑိၐျသမီပေ နျဝေဒယံ ကိန္တု တေ န ၑေကုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ તં ભૂતં ત્યાજયિતું તવ શિષ્યસમીપે ન્યવેદયં કિન્તુ તે ન શેકુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt taM bhUtaM tyAjayituM tava ziSyasamIpe nyavedayaM kintu te na zekuH| |
tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|
bhUtEna dhRtaH san saM prasabhaM cIcchabdaM karOti tanmukhAt phENA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|
tadA yIzuravAdIt, rE AvizvAsin vipathagAmin vaMza katikAlAn yuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni ca sahiSyE? tava putramihAnaya|