tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
लूका 9:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषां मध्याद् एको जन उच्चैरुवाच, हे गुरो अहं विनयं करोमि मम पुत्रं प्रति कृपादृष्टिं करोतु, मम स एवैकः पुत्रः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং মধ্যাদ্ একো জন উচ্চৈৰুৱাচ, হে গুৰো অহং ৱিনযং কৰোমি মম পুত্ৰং প্ৰতি কৃপাদৃষ্টিং কৰোতু, মম স এৱৈকঃ পুত্ৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং মধ্যাদ্ একো জন উচ্চৈরুৱাচ, হে গুরো অহং ৱিনযং করোমি মম পুত্রং প্রতি কৃপাদৃষ্টিং করোতু, মম স এৱৈকঃ পুত্রঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ မဓျာဒ် ဧကော ဇန ဥစ္စဲရုဝါစ, ဟေ ဂုရော အဟံ ဝိနယံ ကရောမိ မမ ပုတြံ ပြတိ ကၖပါဒၖၐ္ဋိံ ကရောတု, မမ သ ဧဝဲကး ပုတြး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં મધ્યાદ્ એકો જન ઉચ્ચૈરુવાચ, હે ગુરો અહં વિનયં કરોમિ મમ પુત્રં પ્રતિ કૃપાદૃષ્ટિં કરોતુ, મમ સ એવૈકઃ પુત્રઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAM madhyAd eko jana uccairuvAca, he guro ahaM vinayaM karomi mama putraM prati kRpAdRSTiM karotu, mama sa evaikaH putraH| |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|
bhUtEna dhRtaH san saM prasabhaM cIcchabdaM karOti tanmukhAt phENA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|
sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|