लूका 8:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তস্য দ্ৱাদশৱৰ্ষৱযস্কা কন্যৈকাসীৎ সা মৃতকল্পাভৱৎ| ততস্তস্য গমনকালে মাৰ্গে লোকানাং মহান্ সমাগমো বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তস্য দ্ৱাদশৱর্ষৱযস্কা কন্যৈকাসীৎ সা মৃতকল্পাভৱৎ| ততস্তস্য গমনকালে মার্গে লোকানাং মহান্ সমাগমো বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တသျ ဒွါဒၑဝရ္ၐဝယသ္ကာ ကနျဲကာသီတ် သာ မၖတကလ္ပာဘဝတ်၊ တတသ္တသျ ဂမနကာလေ မာရ္ဂေ လောကာနာံ မဟာန် သမာဂမော ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તસ્ય દ્વાદશવર્ષવયસ્કા કન્યૈકાસીત્ સા મૃતકલ્પાભવત્| તતસ્તસ્ય ગમનકાલે માર્ગે લોકાનાં મહાન્ સમાગમો બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAle mArge lokAnAM mahAn samAgamo babhUva| |
tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|
tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa Agatya yIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasmin vinayaM cakAra,
dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|
tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtE pitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAn kutaH pRcchati?
tathA sati, EkEna mAnuSENa pApaM pApEna ca maraNaM jagatIM prAvizat aparaM sarvvESAM pApitvAt sarvvE mAnuSA mRtE rnighnA abhavat|