ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 8:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu tadartham IzvaraH kIdRgmahAkarmma kRtavAn iti nivEzanaM gatvA vijnjApaya, yIzuH kathAmEtAM kathayitvA taM visasarja| tataH sa vrajitvA yIzustadarthaM yanmahAkarmma cakAra tat purasya sarvvatra prakAzayituM prArEbhE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु तदर्थम् ईश्वरः कीदृङ्महाकर्म्म कृतवान् इति निवेशनं गत्वा विज्ञापय, यीशुः कथामेतां कथयित्वा तं विससर्ज। ततः स व्रजित्वा यीशुस्तदर्थं यन्महाकर्म्म चकार तत् पुरस्य सर्व्वत्र प्रकाशयितुं प्रारेभे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তদৰ্থম্ ঈশ্ৱৰঃ কীদৃঙ্মহাকৰ্ম্ম কৃতৱান্ ইতি নিৱেশনং গৎৱা ৱিজ্ঞাপয, যীশুঃ কথামেতাং কথযিৎৱা তং ৱিসসৰ্জ| ততঃ স ৱ্ৰজিৎৱা যীশুস্তদৰ্থং যন্মহাকৰ্ম্ম চকাৰ তৎ পুৰস্য সৰ্ৱ্ৱত্ৰ প্ৰকাশযিতুং প্ৰাৰেভে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তদর্থম্ ঈশ্ৱরঃ কীদৃঙ্মহাকর্ম্ম কৃতৱান্ ইতি নিৱেশনং গৎৱা ৱিজ্ঞাপয, যীশুঃ কথামেতাং কথযিৎৱা তং ৱিসসর্জ| ততঃ স ৱ্রজিৎৱা যীশুস্তদর্থং যন্মহাকর্ম্ম চকার তৎ পুরস্য সর্ৱ্ৱত্র প্রকাশযিতুং প্রারেভে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တဒရ္ထမ် ဤၑွရး ကီဒၖင်္မဟာကရ္မ္မ ကၖတဝါန် ဣတိ နိဝေၑနံ ဂတွာ ဝိဇ္ဉာပယ, ယီၑုး ကထာမေတာံ ကထယိတွာ တံ ဝိသသရ္ဇ၊ တတး သ ဝြဇိတွာ ယီၑုသ္တဒရ္ထံ ယန္မဟာကရ္မ္မ စကာရ တတ် ပုရသျ သရွွတြ ပြကာၑယိတုံ ပြာရေဘေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તદર્થમ્ ઈશ્વરઃ કીદૃઙ્મહાકર્મ્મ કૃતવાન્ ઇતિ નિવેશનં ગત્વા વિજ્ઞાપય, યીશુઃ કથામેતાં કથયિત્વા તં વિસસર્જ| તતઃ સ વ્રજિત્વા યીશુસ્તદર્થં યન્મહાકર્મ્મ ચકાર તત્ પુરસ્ય સર્વ્વત્ર પ્રકાશયિતું પ્રારેભે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu tadartham IzvaraH kIdRGmahAkarmma kRtavAn iti nivezanaM gatvA vijJApaya, yIzuH kathAmetAM kathayitvA taM visasarja| tataH sa vrajitvA yIzustadarthaM yanmahAkarmma cakAra tat purasya sarvvatra prakAzayituM prArebhe|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 8:39
13 अन्तरसन्दर्भाः  

kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|


atha tasya naukArOhaNakAlE sa bhUtamuktO nA yIzunA saha sthAtuM prArthayatE;


kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhanjca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jnjApaya|


tadAnIM tyaktabhUtamanujastEna saha sthAtuM prArthayAnjcakrE


atha yIzau parAvRtyAgatE lOkAstaM AdarENa jagRhu ryasmAttE sarvvE tamapEkSAnjcakrirE|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|