tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
लूका 7:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স তাং বভাষে, ৎৱদীযং পাপমক্ষম্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স তাং বভাষে, ৎৱদীযং পাপমক্ষম্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သ တာံ ဗဘာၐေ, တွဒီယံ ပါပမက္ၐမျတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ તાં બભાષે, ત્વદીયં પાપમક્ષમ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sa tAM babhASe, tvadIyaM pApamakSamyata| |
tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?
tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASE hE vatsa tava pApAnAM mArjanaM bhavatu|
tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|
tadA yIzustESAm IdRzaM vizvAsaM vilOkya taM pakSAghAtinaM vyAjahAra, hE mAnava tava pApamakSamyata|
atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|