ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং স তাং বভাষে, ৎৱদীযং পাপমক্ষম্যত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং স তাং বভাষে, ৎৱদীযং পাপমক্ষম্যত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ သ တာံ ဗဘာၐေ, တွဒီယံ ပါပမက္ၐမျတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં સ તાં બભાષે, ત્વદીયં પાપમક્ષમ્યત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM sa tAM babhASe, tvadIyaM pApamakSamyata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:48
7 अन्तरसन्दर्भाः  

tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|


tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?


tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASE hE vatsa tava pApAnAM mArjanaM bhavatu|


tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|


tadA yIzustESAm IdRzaM vizvAsaM vilOkya taM pakSAghAtinaM vyAjahAra, hE mAnava tava pApamakSamyata|


tava pApakSamA jAtA yadvA tvamutthAya vraja EtayO rmadhyE kA kathA sukathyA?


atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|