tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|
लूका 7:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तां नारीं प्रति व्याघुठ्य शिमोनमवोचत्, स्त्रीमिमां पश्यसि? तव गृहे मय्यागते त्वं पादप्रक्षालनार्थं जलं नादाः किन्तु योषिदेषा नयनजलै र्मम पादौ प्रक्षाल्य केशैरमार्क्षीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তাং নাৰীং প্ৰতি ৱ্যাঘুঠ্য শিমোনমৱোচৎ, স্ত্ৰীমিমাং পশ্যসি? তৱ গৃহে ময্যাগতে ৎৱং পাদপ্ৰক্ষালনাৰ্থং জলং নাদাঃ কিন্তু যোষিদেষা নযনজলৈ ৰ্মম পাদৌ প্ৰক্ষাল্য কেশৈৰমাৰ্ক্ষীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তাং নারীং প্রতি ৱ্যাঘুঠ্য শিমোনমৱোচৎ, স্ত্রীমিমাং পশ্যসি? তৱ গৃহে ময্যাগতে ৎৱং পাদপ্রক্ষালনার্থং জলং নাদাঃ কিন্তু যোষিদেষা নযনজলৈ র্মম পাদৌ প্রক্ষাল্য কেশৈরমার্ক্ষীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တာံ နာရီံ ပြတိ ဝျာဃုဌျ ၑိမောနမဝေါစတ်, သ္တြီမိမာံ ပၑျသိ? တဝ ဂၖဟေ မယျာဂတေ တွံ ပါဒပြက္ၐာလနာရ္ထံ ဇလံ နာဒါး ကိန္တု ယောၐိဒေၐာ နယနဇလဲ ရ္မမ ပါဒေါ် ပြက္ၐာလျ ကေၑဲရမာရ္က္ၐီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તાં નારીં પ્રતિ વ્યાઘુઠ્ય શિમોનમવોચત્, સ્ત્રીમિમાં પશ્યસિ? તવ ગૃહે મય્યાગતે ત્વં પાદપ્રક્ષાલનાર્થં જલં નાદાઃ કિન્તુ યોષિદેષા નયનજલૈ ર્મમ પાદૌ પ્રક્ષાલ્ય કેશૈરમાર્ક્ષીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tAM nArIM prati vyAghuThya zimonamavocat, strImimAM pazyasi? tava gRhe mayyAgate tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yoSideSA nayanajalai rmama pAdau prakSAlya kezairamArkSIt| |
tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|
zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaM cakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH|
pazcAd EkapAtrE jalam abhiSicya ziSyANAM pAdAn prakSAlya tEna kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|
sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|
dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?