लूका 7:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni yAni pazyathaH zRNuthazca tAni yOhanaM jnjApayatam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतानि यानि पश्यथः शृणुथश्च तानि योहनं ज्ञापयतम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি যানি পশ্যথঃ শৃণুথশ্চ তানি যোহনং জ্ঞাপযতম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি যানি পশ্যথঃ শৃণুথশ্চ তানি যোহনং জ্ঞাপযতম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ ယာနိ ပၑျထး ၑၖဏုထၑ္စ တာနိ ယောဟနံ ဇ္ဉာပယတမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ યાનિ પશ્યથઃ શૃણુથશ્ચ તાનિ યોહનં જ્ઞાપયતમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni yAni pazyathaH zRNuthazca tAni yohanaM jJApayatam| |
tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|
yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,
tayO rdUtayO rgatayOH satO ryOhani sa lOkAn vaktumupacakramE, yUyaM madhyEprAntaraM kiM draSTuM niragamata? kiM vAyunA kampitaM naPaM?
prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|