1 कुरिन्थियों 2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script1 hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi; 2 yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapi yuSmanmadhyE jnjApayituM vihitaM buddhavAn| 3 aparanjcAtIva daurbbalyabhItikampayuktO yuSmAbhiH sArddhamAsaM| 4 aparaM yuSmAkaM vizvAsO yat mAnuSikajnjAnasya phalaM na bhavEt kintvIzvarIyazaktEH phalaM bhavEt, 5 tadarthaM mama vaktRtA madIyapracArazca mAnuSikajnjAnasya madhuravAkyasambalitau nAstAM kintvAtmanaH zaktEzca pramANayuktAvAstAM| 6 vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi; 7 kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE| 8 ihalOkasyAdhipatInAM kEnApi tat jnjAnaM na labdhaM, labdhE sati tE prabhAvaviziSTaM prabhuM kruzE nAhaniSyan| 9 tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM| 10 aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE| 11 manujasyAntaHsthamAtmAnaM vinA kEna manujEna tasya manujasya tattvaM budhyatE? tadvadIzvarasyAtmAnaM vinA kEnApIzvarasya tattvaM na budhyatE| 12 vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE| 13 taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE| 14 prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti| 15 AtmikO mAnavaH sarvvANi vicArayati kintu svayaM kEnApi na vicAryyatE| 16 yata Izvarasya manO jnjAtvA tamupadESTuM kaH zaknOti? kintu khrISTasya manO'smAbhi rlabdhaM| |
© SanskritBible.in । Licenced under Creative Commons Attribution-ShareAlike 4.0 International License.
SanskritBible.in