Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 7:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যুৱাং ৱ্ৰজতম্ অন্ধা নেত্ৰাণি খঞ্জাশ্চৰণানি চ প্ৰাপ্নুৱন্তি, কুষ্ঠিনঃ পৰিষ্ক্ৰিযন্তে, বধিৰাঃ শ্ৰৱণানি মৃতাশ্চ জীৱনানি প্ৰাপ্নুৱন্তি, দৰিদ্ৰাণাং সমীপেষু সুসংৱাদঃ প্ৰচাৰ্য্যতে, যং প্ৰতি ৱিঘ্নস্ৱৰূপোহং ন ভৱামি স ধন্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যুৱাং ৱ্রজতম্ অন্ধা নেত্রাণি খঞ্জাশ্চরণানি চ প্রাপ্নুৱন্তি, কুষ্ঠিনঃ পরিষ্ক্রিযন্তে, বধিরাঃ শ্রৱণানি মৃতাশ্চ জীৱনানি প্রাপ্নুৱন্তি, দরিদ্রাণাং সমীপেষু সুসংৱাদঃ প্রচার্য্যতে, যং প্রতি ৱিঘ্নস্ৱরূপোহং ন ভৱামি স ধন্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယုဝါံ ဝြဇတမ် အန္ဓာ နေတြာဏိ ခဉ္ဇာၑ္စရဏာနိ စ ပြာပ္နုဝန္တိ, ကုၐ္ဌိနး ပရိၐ္ကြိယန္တေ, ဗဓိရား ၑြဝဏာနိ မၖတာၑ္စ ဇီဝနာနိ ပြာပ္နုဝန္တိ, ဒရိဒြာဏာံ သမီပေၐု သုသံဝါဒး ပြစာရျျတေ, ယံ ပြတိ ဝိဃ္နသွရူပေါဟံ န ဘဝါမိ သ ဓနျး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યુવાં વ્રજતમ્ અન્ધા નેત્રાણિ ખઞ્જાશ્ચરણાનિ ચ પ્રાપ્નુવન્તિ, કુષ્ઠિનઃ પરિષ્ક્રિયન્તે, બધિરાઃ શ્રવણાનિ મૃતાશ્ચ જીવનાનિ પ્રાપ્નુવન્તિ, દરિદ્રાણાં સમીપેષુ સુસંવાદઃ પ્રચાર્ય્યતે, યં પ્રતિ વિઘ્નસ્વરૂપોહં ન ભવામિ સ ધન્યઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 yuvAM vrajatam andhA netrANi khaJjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyante, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpeSu susaMvAdaH pracAryyate, yaM prati vighnasvarUpohaM na bhavAmi sa dhanyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:22
31 अन्तरसन्दर्भाः  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


tadanantaram andhakhanjcalOkAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,


EtAni yAni pazyathaH zRNuthazca tAni yOhanaM jnjApayatam|


tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya ca sarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्