लूका 5:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt sarvvE vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramEzvaraM dhanyaM prOditAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् सर्व्वे विस्मय प्राप्ता मनःसु भीताश्च वयमद्यासम्भवकार्य्याण्यदर्शाम इत्युक्त्वा परमेश्वरं धन्यं प्रोदिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ সৰ্ৱ্ৱে ৱিস্ময প্ৰাপ্তা মনঃসু ভীতাশ্চ ৱযমদ্যাসম্ভৱকাৰ্য্যাণ্যদৰ্শাম ইত্যুক্ত্ৱা পৰমেশ্ৱৰং ধন্যং প্ৰোদিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ সর্ৱ্ৱে ৱিস্ময প্রাপ্তা মনঃসু ভীতাশ্চ ৱযমদ্যাসম্ভৱকার্য্যাণ্যদর্শাম ইত্যুক্ত্ৱা পরমেশ্ৱরং ধন্যং প্রোদিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် သရွွေ ဝိသ္မယ ပြာပ္တာ မနးသု ဘီတာၑ္စ ဝယမဒျာသမ္ဘဝကာရျျာဏျဒရ္ၑာမ ဣတျုက္တွာ ပရမေၑွရံ ဓနျံ ပြောဒိတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ સર્વ્વે વિસ્મય પ્રાપ્તા મનઃસુ ભીતાશ્ચ વયમદ્યાસમ્ભવકાર્ય્યાણ્યદર્શામ ઇત્યુક્ત્વા પરમેશ્વરં ધન્યં પ્રોદિતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt sarvve vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramezvaraM dhanyaM proditAH| |
tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,
mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|
tasmAccaturdiksthAH samIpavAsilOkA bhItA EvamEtAH sarvvAH kathA yihUdAyAH parvvatamayapradEzasya sarvvatra pracAritAH|
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|
tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|