Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 4:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যদঘটত তদ্ দৃষ্টা সৰ্ৱ্ৱে লোকা ঈশ্ৱৰস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্ৰাপ্য তে পুনৰপি তৰ্জযিৎৱা তাৱত্যজন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যদঘটত তদ্ দৃষ্টা সর্ৱ্ৱে লোকা ঈশ্ৱরস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্রাপ্য তে পুনরপি তর্জযিৎৱা তাৱত্যজন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယဒဃဋတ တဒ် ဒၖၐ္ဋာ သရွွေ လောကာ ဤၑွရသျ ဂုဏာန် အနွဝဒန် တသ္မာတ် လောကဘယာတ် တော် ဒဏ္ဍယိတုံ ကမပျုပါယံ န ပြာပျ တေ ပုနရပိ တရ္ဇယိတွာ တာဝတျဇန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યદઘટત તદ્ દૃષ્ટા સર્વ્વે લોકા ઈશ્વરસ્ય ગુણાન્ અન્વવદન્ તસ્માત્ લોકભયાત્ તૌ દણ્ડયિતું કમપ્યુપાયં ન પ્રાપ્ય તે પુનરપિ તર્જયિત્વા તાવત્યજન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:21
18 अन्तरसन्दर्भाः  

itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaM manyamAnA isrAyEla IzvaraM dhanyaM babhASirE|


kintu lOkEbhyO bibhyuH, yatO lOkaiH sa bhaviSyadvAdItyajnjAyi|


kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|


tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata, tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzE kadApi nEdRgadRzyata;


mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|


ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|


sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|


yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|


pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvanti tathOpAyAm acESTanta kintu lOkEbhyO bibhyuH|


tasmAt sarvvE vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramEzvaraM dhanyaM prOditAH|


kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaM tau bhayaM pradarzya tEna nAmnA kamapi manuSyaM nOpadizatam iti dRPhaM niSEdhAmaH|


yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|


tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|


tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|


tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्