Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 8:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তদনন্তৰং তস্য গিদেৰীযপ্ৰদেশস্য চতুৰ্দিক্স্থা বহৱো জনা অতিত্ৰস্তা ৱিনযেন তং জগদুঃ, ভৱান্ অস্মাকং নিকটাদ্ ৱ্ৰজতু তস্মাৎ স নাৱমাৰুহ্য ততো ৱ্যাঘুট্য জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তদনন্তরং তস্য গিদেরীযপ্রদেশস্য চতুর্দিক্স্থা বহৱো জনা অতিত্রস্তা ৱিনযেন তং জগদুঃ, ভৱান্ অস্মাকং নিকটাদ্ ৱ্রজতু তস্মাৎ স নাৱমারুহ্য ততো ৱ্যাঘুট্য জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တဒနန္တရံ တသျ ဂိဒေရီယပြဒေၑသျ စတုရ္ဒိက္သ္ထာ ဗဟဝေါ ဇနာ အတိတြသ္တာ ဝိနယေန တံ ဇဂဒုး, ဘဝါန် အသ္မာကံ နိကဋာဒ် ဝြဇတု တသ္မာတ် သ နာဝမာရုဟျ တတော ဝျာဃုဋျ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 તદનન્તરં તસ્ય ગિદેરીયપ્રદેશસ્ય ચતુર્દિક્સ્થા બહવો જના અતિત્રસ્તા વિનયેન તં જગદુઃ, ભવાન્ અસ્માકં નિકટાદ્ વ્રજતુ તસ્માત્ સ નાવમારુહ્ય તતો વ્યાઘુટ્ય જગામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 tadanantaraM tasya giderIyapradezasya caturdiksthA bahavo janA atitrastA vinayena taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tato vyAghuTya jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:37
16 अन्तरसन्दर्भाः  

tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|


tatastE svasImAtO bahirgantuM yIzuM vinEtumArEbhirE|


yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|


tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|


sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|


yE lOkAstasya bhUtagrastasya svAsthyakaraNaM dadRzustE tEbhyaH sarvvavRttAntaM kathayAmAsuH|


tadAnIM tyaktabhUtamanujastEna saha sthAtuM prArthayAnjcakrE


tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|


manujasutO manujAnAM prANAn nAzayituM nAgacchat, kintu rakSitum Agacchat| pazcAd itaragrAmaM tE yayuH|


santastayOH sannidhimAgatya vinayam akurvvan aparaM bahiH kRtvA nagarAt prasthAtuM prArthitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्