ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং তিবিৰিযকৈসৰস্য ৰাজৎৱস্য পঞ্চদশে ৱৎসৰে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি ৰ্হেৰোদ্ তু গালীল্প্ৰদেশস্য ৰাজা ফিলিপনামা তস্য ভ্ৰাতা তু যিতূৰিযাযাস্ত্ৰাখোনীতিযাপ্ৰদেশস্য চ ৰাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য ৰাজাসীৎ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং তিবিরিযকৈসরস্য রাজৎৱস্য পঞ্চদশে ৱৎসরে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি র্হেরোদ্ তু গালীল্প্রদেশস্য রাজা ফিলিপনামা তস্য ভ্রাতা তু যিতূরিযাযাস্ত্রাখোনীতিযাপ্রদেশস্য চ রাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য রাজাসীৎ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ တိဗိရိယကဲသရသျ ရာဇတွသျ ပဉ္စဒၑေ ဝတ္သရေ သတိ ယဒါ ပန္တီယပီလာတော ယိဟူဒါဒေၑာဓိပတိ ရှေရောဒ် တု ဂါလီလ္ပြဒေၑသျ ရာဇာ ဖိလိပနာမာ တသျ ဘြာတာ တု ယိတူရိယာယာသ္တြာခေါနီတိယာပြဒေၑသျ စ ရာဇာသီတ် လုၐာနီယနာမာ အဝိလီနီဒေၑသျ ရာဇာသီတ္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં તિબિરિયકૈસરસ્ય રાજત્વસ્ય પઞ્ચદશે વત્સરે સતિ યદા પન્તીયપીલાતો યિહૂદાદેશાધિપતિ ર્હેરોદ્ તુ ગાલીલ્પ્રદેશસ્ય રાજા ફિલિપનામા તસ્ય ભ્રાતા તુ યિતૂરિયાયાસ્ત્રાખોનીતિયાપ્રદેશસ્ય ચ રાજાસીત્ લુષાનીયનામા અવિલીનીદેશસ્ય રાજાસીત્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM tibiriyakaisarasya rAjatvasya paJcadaze vatsare sati yadA pantIyapIlAto yihUdAdezAdhipati rherod tu gAlIlpradezasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradezasya ca rAjAsIt luSAnIyanAmA avilInIdezasya rAjAsIt

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 3:1
19 अन्तरसन्दर्भाः  

tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,


purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|


ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atra bhavatA kiM budhyatE? tad asmAn vadatu|


taM badvvA nItvA pantIyapIlAtAkhyAdhipE samarpayAmAsuH|


pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kRtavantaM hErOdaM yOhanavAdIt svabhAtRvadhU rna vivAhyA|


kintu hErOd yadA svajanmadinE pradhAnalOkEbhyaH sEnAnIbhyazca gAlIlpradEzIyazrESThalOkEbhyazca rAtrau bhOjyamEkaM kRtavAn


aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuM prOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOd tvAM jighAMsati|


aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|


tataH pradhAnayAjakAdInAM kalaravE prabalE sati tESAM prArthanArUpaM karttuM pIlAta AdidEza|


aparanjca hErOd rAjA philipnAmnaH sahOdarasya bhAryyAM hErOdiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca


Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivijE


mahAmahimazrIyuktaphIlikSAdhipatayE klaudiyaluSiyasya namaskAraH|


kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|


EtasyAM kathAyAM kathitAyAM sa rAjA sO'dhipati rbarNIkI sabhAsthA lOkAzca tasmAd utthAya


phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO