Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 4:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ফলতস্তৱ হস্তেন মন্ত্ৰণযা চ পূৰ্ৱ্ৱ যদ্যৎ স্থিৰীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদৰ্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্ৰো যীশুস্তস্য প্ৰাতিকূল্যেন হেৰোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ফলতস্তৱ হস্তেন মন্ত্রণযা চ পূর্ৱ্ৱ যদ্যৎ স্থিরীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদর্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্রো যীশুস্তস্য প্রাতিকূল্যেন হেরোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဖလတသ္တဝ ဟသ္တေန မန္တြဏယာ စ ပူရွွ ယဒျတ် သ္ထိရီကၖတံ တဒ် ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထံ တွံ ယမ် အထိၐိက္တဝါန် သ ဧဝ ပဝိတြော ယီၑုသ္တသျ ပြာတိကူလျေန ဟေရောဒ် ပန္တီယပီလာတော

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 ફલતસ્તવ હસ્તેન મન્ત્રણયા ચ પૂર્વ્વ યદ્યત્ સ્થિરીકૃતં તદ્ યથા સિદ્ધં ભવતિ તદર્થં ત્વં યમ્ અથિષિક્તવાન્ સ એવ પવિત્રો યીશુસ્તસ્ય પ્રાતિકૂલ્યેન હેરોદ્ પન્તીયપીલાતો

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:27
53 अन्तरसन्दर्भाः  

tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,


purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|


kasyacijjanasya dvau sutAvAstAM sa Ekasya sutasya samIpaM gatvA jagAda, hE suta, tvamadya mama drAkSAkSEtrE karmma kartuM vraja|


hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|


taM badvvA nItvA pantIyapIlAtAkhyAdhipE samarpayAmAsuH|


pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tE ca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taM samarpayiSyanti|


kinjca pradhAnayAjakA adhyApakAzca tadvat tiraskRtya parasparaM cacakSirE ESa parAnAvat kintu svamavituM na zaknOti|


tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|


tadA yai ryIzurdhRtastE tamupahasya praharttumArEbhirE|


tataH sabhAsthAH sarvvalOkA utthAya taM pIlAtasammukhaM nItvAprOdya vaktumArEbhirE,


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|


nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


aparaM pIlAtO bahirAgatya tAn pRSThavAn Etasya manuSyasya kaM dOSaM vadatha?


pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalanjca niragacchat|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्