aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
लूका 23:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANO na jAtaH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৰাজ্যৱিপৰ্য্যযকাৰকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচাৰং কৃৎৱাপি প্ৰোক্তাপৱাদানুৰূপেণাস্য কোপ্যপৰাধঃ সপ্ৰমাণো ন জাতঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script রাজ্যৱিপর্য্যযকারকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচারং কৃৎৱাপি প্রোক্তাপৱাদানুরূপেণাস্য কোপ্যপরাধঃ সপ্রমাণো ন জাতঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ရာဇျဝိပရျျယကာရကောယမ် ဣတျုက္တွာ မနုၐျမေနံ မမ နိကဋမာနဲၐ္ဋ ကိန္တု ပၑျတ ယုၐ္မာကံ သမက္ၐမ် အသျ ဝိစာရံ ကၖတွာပိ ပြောက္တာပဝါဒါနုရူပေဏာသျ ကောပျပရာဓး သပြမာဏော န ဇာတး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script રાજ્યવિપર્ય્યયકારકોયમ્ ઇત્યુક્ત્વા મનુષ્યમેનં મમ નિકટમાનૈષ્ટ કિન્તુ પશ્યત યુષ્માકં સમક્ષમ્ અસ્ય વિચારં કૃત્વાપિ પ્રોક્તાપવાદાનુરૂપેણાસ્ય કોપ્યપરાધઃ સપ્રમાણો ન જાતઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script rAjyaviparyyayakArakoyam ityuktvA manuSyamenaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi proktApavAdAnurUpeNAsya kopyaparAdhaH sapramANo na jAtaH, |
aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|
EtannirAgOnaraprANaparakarArpaNAt kaluSaM kRtavAnahaM| tadA ta uditavantaH, tEnAsmAkaM kiM? tvayA tad budhyatAm|
yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|
prANahananasya kamapi hEtum aprApyApi pIlAtasya nikaTE tasya vadhaM prArthayanta|
tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|
aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|