Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 27:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtannirAgOnaraprANaparakarArpaNAt kaluSaM kRtavAnahaM| tadA ta uditavantaH, tEnAsmAkaM kiM? tvayA tad budhyatAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতন্নিৰাগোনৰপ্ৰাণপৰকৰাৰ্পণাৎ কলুষং কৃতৱানহং| তদা ত উদিতৱন্তঃ, তেনাস্মাকং কিং? ৎৱযা তদ্ বুধ্যতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতন্নিরাগোনরপ্রাণপরকরার্পণাৎ কলুষং কৃতৱানহং| তদা ত উদিতৱন্তঃ, তেনাস্মাকং কিং? ৎৱযা তদ্ বুধ্যতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတန္နိရာဂေါနရပြာဏပရကရာရ္ပဏာတ် ကလုၐံ ကၖတဝါနဟံ၊ တဒါ တ ဥဒိတဝန္တး, တေနာသ္မာကံ ကိံ? တွယာ တဒ် ဗုဓျတာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 એતન્નિરાગોનરપ્રાણપરકરાર્પણાત્ કલુષં કૃતવાનહં| તદા ત ઉદિતવન્તઃ, તેનાસ્માકં કિં? ત્વયા તદ્ બુધ્યતામ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 etannirAgonaraprANaparakarArpaNAt kaluSaM kRtavAnahaM| tadA ta uditavantaH, tenAsmAkaM kiM? tvayA tad budhyatAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:4
33 अन्तरसन्दर्भाः  

aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|


yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|


tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaM tAPayitvAmuM tyajAmi|


yOgyapAtrE AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanEna kimapi nAparAddhaM|


tadaitA ghaTanA dRSTvA zatasEnApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat|


prANahananasya kamapi hEtum aprApyApi pIlAtasya nikaTE tasya vadhaM prArthayanta|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha|


pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


pRthivInivAsinazca tayO rhEtOrAnandiSyanti sukhabhOgaM kurvvantaH parasparaM dAnAni prESayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsinO yAtanAM prAptAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्