Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 23:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৰাজ্যৱিপৰ্য্যযকাৰকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচাৰং কৃৎৱাপি প্ৰোক্তাপৱাদানুৰূপেণাস্য কোপ্যপৰাধঃ সপ্ৰমাণো ন জাতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 রাজ্যৱিপর্য্যযকারকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচারং কৃৎৱাপি প্রোক্তাপৱাদানুরূপেণাস্য কোপ্যপরাধঃ সপ্রমাণো ন জাতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ရာဇျဝိပရျျယကာရကောယမ် ဣတျုက္တွာ မနုၐျမေနံ မမ နိကဋမာနဲၐ္ဋ ကိန္တု ပၑျတ ယုၐ္မာကံ သမက္ၐမ် အသျ ဝိစာရံ ကၖတွာပိ ပြောက္တာပဝါဒါနုရူပေဏာသျ ကောပျပရာဓး သပြမာဏော န ဇာတး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANO na jAtaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 રાજ્યવિપર્ય્યયકારકોયમ્ ઇત્યુક્ત્વા મનુષ્યમેનં મમ નિકટમાનૈષ્ટ કિન્તુ પશ્યત યુષ્માકં સમક્ષમ્ અસ્ય વિચારં કૃત્વાપિ પ્રોક્તાપવાદાનુરૂપેણાસ્ય કોપ્યપરાધઃ સપ્રમાણો ન જાતઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 rAjyaviparyyayakArakoyam ityuktvA manuSyamenaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi proktApavAdAnurUpeNAsya kopyaparAdhaH sapramANo na jAtaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:14
10 अन्तरसन्दर्भाः  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।


एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।


तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।


अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्